Part – IV Sanskrit (Language II)
(Official Answer Key)
परीक्षा (Exam) – CTET Paper 2 Elementary Stage (Class VI to VIII)
भाग (Part) – Part – IV Language II Sanskrit (संस्कृत)
परीक्षा आयोजक (Organized) – CBSE
कुल प्रश्न (Number of Question) – 30
परीक्षा तिथि (Exam Date) – 21st January 2022
गद्यांश पढ़ने के लिए यहाँ क्लिक करें
121. केन कारणेन तपोवने वैरभावमपहाय पशव: दक्षिणश्च निर्भयं विचरन्ति स्म ?
1. तपोवनस्य शीतलतया पशु-पक्षिणां वैरं शान्तम् अभवत्।
2. परस्परं प्रीतिपूर्वकसाहचय्र्येण सर्वे प्राणिन: निर्वैरा: सञ्जाता।
3. वरतन्तो: ऋषे: तापस: प्रभावात् सर्वे प्राणिन: वैरभावरहिता: अभवन्।
4. आध्यात्मिकवातावरणस्य अदृष्ट प्रभाव: आसीत्।
Click To Show Answer