139. कश्चिद् छात्रः विद्यालयीयशिक्षां स्वमातृभाषायां प्रारभते। तत्पश्चात् उच्चविद्यालयीयशिक्षायाः समाप्तिपर्यन्तं स अनेकाः भाषाः जानाति। भाषाशिक्षणस्य इयं पद्धतिः का कथ्यते ?
1. सर्वप्रथमं मातृभाषानीति।
2. भाषानीतिरूपे त्रिभाषानियमःI
3. मातृभाषाधारित-बहुभाषीयता।
4. भाषाणां कृते नवीनशिक्षानीतिः।
Click To Show Answer
Answer – (3)

