145. लेखनस्य ‘प्रक्रियापद्धतिम्’ सुन्दरलेखनाय किमर्थं आदर्शपद्धतिरूपेण यूयं मन्यध्वम् –
1. प्रक्रियापद्धतिः छात्रान् सज्जीकरणेन विनैव तत्कालमेव भाषितुं योग्यान् करोति।
2. लेखनयोग्यताः परीक्षितुं प्रक्रियापद्धतिः एकवारस्य उत्पादनम् इव भवति।
3. छात्राणां लेखनाय प्रक्रियापद्धतिः उच्चस्तरीय-भाषायोग्यताः परीक्षते।
4. प्रक्रियापद्धतिः उत्कृष्टलेखनस्य विकासाय बहवीषु अवस्थासु गन्तुं छात्रान् सक्षमान् करोति।
Click To Show Answer
Answer – (4)

