149. सञ्चयनी-आकलनविषये अधोलिखितेषु का उक्तिः न समीचीना?
1. सञ्चयनी आकलनं छात्रस्य ज्ञानार्जनस्य साक्ष्यं प्रददाति।
2. स्वातंत्र्याधिकम् प्रयच्छति।
3. छात्राणां विचारसामर्थयम् पोषयति स्वमूल्याङ्कनाय साहाय्यं करोति च।
4. सञ्चयनी आकलनं छात्राणां ज्ञानार्जनस्य एककालिकम् आकलनम्।
Click To Show Answer
Answer – (4)