136. भाषाशिक्षकाय निम्नलिखितेषु कः विधिः सर्वोत्कृष्टा अस्ति ?
1. भाषणकाले एव तेन छात्रः संशोधयितव्य।
2. संशोधनस्य कार्यं सम्पूर्णकक्षायाः क्रियाकलापरूपे कर्तव्यम् येन छात्राः पुनः त्रुटीः न कुर्युः।
3. छात्राणां त्रुटीनां संशोधनं कदापि न करणीयम्।
4. अध्यापकस्य कर्तव्यम् अस्ति यत् स त्रुटीनां विश्लेषणं कुर्यात् तासां प्रकारं जानीयात् तदा त्रुटीनां क्षेत्रं स्पष्टं कृत्वा पुनः अध्यापयेत्।
Click To Show Answer
Answer – (4)