142. भाषाशिक्षणस्य कक्षायां छात्रः आत्मनः प्रथमभाषायाः अधिगमे काठिन्यम् अनुभवति यतः –
1. स्वभाषां विद्यालये पठनंं रुचिकरं न भवति।
2. विद्यालयस्य भाषा गृहस्य भाषायाः तुलनायाम् औपचारिकी भवति।
3. छात्रः स्वभाषां जानाति अतः तस्य विद्यालये पठनं औचित्यपूर्णं न प्रतीयते।
4. स विद्यालये स्वभाषां कठिनां मन्यते।
Click To Show Answer
Answer – (2)

