138. शिक्षणे भाषायाः केन्द्रीयतायाः अभिप्रायोऽस्ति –
1. अन्येषां विषयाणां शिक्षणे भाषा महत्वपूर्णं योगदानं ददाति।
2. भाषाधिगमे अंतर्वस्तु-विषयाः (Content subject) महत्वपूर्णाः सन्ति।
3. भाषाधिगमे विषय-वस्तु अधिगमः च पृथक्-पृथक् भवतः।
4. अंतर्वस्तु-विषयस्य अध्यापकाय भाषां प्रति अवधानं न आवश्यकम्।
Click To Show Answer
Answer -(1)