140. परिच्छेदलेखने निबंधलेखने वा छात्राः विभिन्नासु अवस्थासु गच्छन्ति, यासु ते विचारवान संङ्कलनयन्ति, रूपरेखां निर्मान्ति, प्रथमं प्रारूपं (Draft) लिखन्ति, एतद् विवर्धन्ते अंतिमं प्रारूपं लेखितुं च संशोधनं कुर्वन्ति I लेखनस्य इयं प्रक्रिया का कथ्यते?
1. लेखनस्य उत्पादन-(Product) प्रक्रिया
2. लेखनस्य क्रियान्वयन-(Process) प्रक्रिया
3. लेखनस्य चिंतन-प्रक्रिया
4. लेखनस्य छात्र-केन्द्रित प्रक्रिया
Click To Show Answer
Answer – (2)