142. काचिद् अध्यापिका भाषणक्रियार्थं भोजनालयस्य व्यंजनसूचीपुस्तिकायाः प्रयोगं करोतिI सा चतुर्ण्णां विद्यार्थिनां समूहान् निर्माय प्रत्येकं समूहं पंचदशशत-मूल्यमितं (1500) भोजनं प्रेषयितुं आदेशं दातुं कथयतिI तस्याः प्रयोजनं छात्रान् भाषण-योग्यताः, संवाद-योग्यताः च शिक्षणमस्तिI अत्र भोजनालायस्य व्यंजनसूचीपुस्तिका किं कथ्यते?
1. भाषाशिक्षणसामग्री
2. मुद्रितपत्रम्
3. कार्यनिर्वाहकसाधनम् (Tool For Manupulation)
4. शिक्षकाय अनधिकृतसामग्री
Click To Show Answer
Answer -(1)