143. काचिद् अध्यापिका मासांतराले लेखनकार्ये छात्रैः कृताः त्रुटि अशुद्धीः च एकत्रीकरोतिI तदा सा छात्राणां नामग्रहणं विना त्रुटिनां प्रकाराणां विवरणं करोतिI अयं प्रयोगः किं कथ्यते ?
1. त्रुटि-विश्लेषणम्
2. पुनर्निवेश-प्रदानम्
3. लेखन-मूल्याङ्कनम्
4. सम्पूर्ण-कक्षा
Click To Show Answer
Answer – (2)