147. व्याकरणस्य प्रभावि-अध्यापन-अधिगमविषये किं कथनं सत्यम् ?
1. प्रथम छात्रान् व्याकरणस्य नियमाः सोदाहरणं वर्णयितव्या:।
2. छात्रान व्याकरणनियमान् बहुवारं वार्तालापमध्ये द्रष्टुम् अवसरः दातव्यः I तत्पश्चात् व्याकरणनियमान् अन्विष्य प्रयोगः कर्तव्यःI
3. छात्रै: पाठ्यपुस्तके व्याकरणप्रयोगनां निरंतरम् अभ्यासः करणीय:, तत्पश्चात् व्याकरणस्य नियमानां शिक्षकेण व्याख्या करणीया, प्रयोगोऽपि कर्तव्यःI
4. छात्रान् व्याकरणनियमाः कदापि न पाठयितव्याः यतः छात्राः व्याकरणनियमान् स्वयमेव शिक्षन्ति।
Click To Show Answer
Answer -(1)