139. भाषां शिक्षायितुं प्रविधेः बर्हिगमनस्य अवधारणा अस्ति-
1. भाषाम् अध्यापनार्थ कस्यापि विशिष्टविधेः आश्रयं न ग्रहणम्।
2. भाषां शिक्षयितुं सर्वेषां प्रविधीनाम् आश्रयणम्।
3. ‘भाषां शिक्षकाणां कृते कश्चित् अपि विधिः न उपयुक्तः ‘ इत्यमेषा धारणा।
4. ‘भाषा-शिक्षण-विधयः भाषायाः अधिगमे बाधाः भवन्ति’ इत्येषा धारणा।
Click To Show Answer
Answer -(1)