गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशं पठित्वा तदाश्रितानांप्रश्नानां उत्तरं समुचितं विकल्पं चित्वा लिखत।
अस्माकं देश: भारतवर्षम् । एतस्य उत्तरस्यां दिशायां हिमालय: पर्वतराजोऽस्ति। प्राचीनकाले भारतस्याभिधानमार्यावर्त: आसीत्। अत्रत्या: मूलनिवासिन: आर्या: एव इति विचार: एतेन परिपुष्टो भवति। अत्र पुरा एक: प्रतापी नृपोऽभवत् । यस्याभिधानं भरत: आसीत्। तस्य राज्यं न केवलं भारते एव आसीत्, अपितु विदेशेषु अपि तस्य शासनमासीत् । राज्य-प्रबन्धे स: अतीव कुशल: आसीत् । सर्वे जना: तस्य राज्ये सुखिन: आसन् । तस्याभिधानेनैव एतस्य देशस्याभिधानं भारतमस्ति।
अस्माकं देशे विविधा: भाषा: विविधा: च सम्प्रदाया: सन्ति, परम् अनेकेषां भाषणामुद्गम: संस्कृतभाषा अस्ति, अनेकेषां च सम्प्रदायानामुद्गम: वैदिक-संस्कृति:। अस्माकं भारतभूमि: चैका। तस्मात् ये वयं भारते वसाम:, ते सर्वे एव भारतभूमे सुता:, परस्परं च बान्धवा:। यदि वयं सहयोगेन कार्यं करिष्याम:, परस्परं च स्नेहेन मिलित्वा च स्थास्याम:, तदाऽस्माकं सर्वेषां कल्याणम् । यदि च वयं परस्परं घृणां द्वेषं च दर्शयिष्याम:। तदाऽस्माकं देशस्य च महती हानि: भविष्यति। अत: सर्वेषां परमं कत्र्तव्यं यत् ते सर्वे एव मिलित्वैवात्र वसेयु:, द्वेषं घृणां च त्यजेयु:।
अस्माकं देश: भारतवर्षम् । एतस्य उत्तरस्यां दिशायां हिमालय: पर्वतराजोऽस्ति। प्राचीनकाले भारतस्याभिधानमार्यावर्त: आसीत्। अत्रत्या: मूलनिवासिन: आर्या: एव इति विचार: एतेन परिपुष्टो भवति। अत्र पुरा एक: प्रतापी नृपोऽभवत् । यस्याभिधानं भरत: आसीत्। तस्य राज्यं न केवलं भारते एव आसीत्, अपितु विदेशेषु अपि तस्य शासनमासीत् । राज्य-प्रबन्धे स: अतीव कुशल: आसीत् । सर्वे जना: तस्य राज्ये सुखिन: आसन् । तस्याभिधानेनैव एतस्य देशस्याभिधानं भारतमस्ति।
अस्माकं देशे विविधा: भाषा: विविधा: च सम्प्रदाया: सन्ति, परम् अनेकेषां भाषणामुद्गम: संस्कृतभाषा अस्ति, अनेकेषां च सम्प्रदायानामुद्गम: वैदिक-संस्कृति:। अस्माकं भारतभूमि: चैका। तस्मात् ये वयं भारते वसाम:, ते सर्वे एव भारतभूमे सुता:, परस्परं च बान्धवा:। यदि वयं सहयोगेन कार्यं करिष्याम:, परस्परं च स्नेहेन मिलित्वा च स्थास्याम:, तदाऽस्माकं सर्वेषां कल्याणम् । यदि च वयं परस्परं घृणां द्वेषं च दर्शयिष्याम:। तदाऽस्माकं देशस्य च महती हानि: भविष्यति। अत: सर्वेषां परमं कत्र्तव्यं यत् ते सर्वे एव मिलित्वैवात्र वसेयु:, द्वेषं घृणां च त्यजेयु:।
130. भारतदेशे कति सम्प्रदाया: सन्ति ?
1. पञ्च
2. षट्
3. सप्त
4. विविधा:
Click To Show Answer
Answer – (4)
भारत देश में अनेक प्रकार के सम्प्रदाय अथवा धर्म हैं। सम्प्रदाय का अभिप्राय धर्म की अलग-अलग परम्परा या विचारधारा मानने वाले वर्गों से है। इसके अन्तर्गत गुरु-शिष्य परम्परा चलती है, जो गुरु द्वारा प्रतिपादित परम्परा को पुष्ट करती है।
भारत देश में अनेक प्रकार के सम्प्रदाय अथवा धर्म हैं। सम्प्रदाय का अभिप्राय धर्म की अलग-अलग परम्परा या विचारधारा मानने वाले वर्गों से है। इसके अन्तर्गत गुरु-शिष्य परम्परा चलती है, जो गुरु द्वारा प्रतिपादित परम्परा को पुष्ट करती है।