137. भाषाकक्षायां साहित्यशिक्षणस्य प्रयोजनमस्ति–
1. भाषाधिगम:, चिन्तनं व्याकरणविकासश्च।
2. भाषाधिगम:, संस्कृतिज्ञानवृद्धि:, सामाजिकज्ञानवृद्धि:।
3. नैतिकमूल्यानां विकास:, लेखकविषये तस्य कालस्य कृतीनाम च ज्ञानम् ।
4. पश्चात्काले स्वयं लेखकरूपेण कार्यम्।
Click To Show AnswerClick To Hide Answer
Sorry, You cannot copy content of this page