138. निम्नलिखितेषु कथनेषु तं कथनं चिनुत यत् आकस्मिकसाक्षरतां (Emergent Literacy) वर्धयितुं सर्वोपयुक्तम् अस्ति –
(a) भाषाविकासस्य प्राथमिकवर्षेषु पित्रोः वार्तालापः।
(b) बालकान् कथाश्रावणम्
(c) मित्रं पत्रं लेखितुम् कथनम्
(d) दत्तवाक्यम् पृष्ठे अनुलेखितुं बालकाय प्रेरणम्
1. b. c तथा d
2. a तथा b
3. a. c तथा d
4. c तथा d
Click To Show Answer
Answer – (2)