गद्यांश पढ़ने के लिए यहाँ क्लिक करें
संकेत: अधोलिखितेषु गद्याशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत-
कश्चित् कृषकः बलीवर्दाभ्यां कर्षणं कुर्वन् आसीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तचासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। स वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत् -अयि शुभे !किमेवं रोदिषि ?उच्यताम् इति। सा च “भो वासव !पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्रुहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न ? इति प्रत्यावोचत्।
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्”? इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्- दुर्बले सुतेः मातुः अभ्यधिका कृपा सहजैव इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। सा च तामेवमसान्त्वयत् – गच्छ वत्से! सर्वं भद्रं जायेत्। ‘अचिरादेव चण्डवातेन् मेघरवैश्च सह प्रवर्षः समजायत। लोकानां पश्यताम् एव सर्वत्र जलोपप्लवः सञ्जातः। कृषकः हर्षातिरेकेण कर्षणविमुखः सन् वृषभौ नीत्वा गृहमगात्।
कश्चित् कृषकः बलीवर्दाभ्यां कर्षणं कुर्वन् आसीत्। तयोः बलीवर्दयोः एकः शरीरेण दुर्बलः जवेन गन्तुमशक्तचासीत्। अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत। स वृषभः हलमूढ्वा गन्तुमशक्तः क्षेत्रे पपात। क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्। तथापि वृषः नोत्थितः। भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्यामश्रूणि आविरासन्। सुरभेरिमामवस्थां दृष्ट्वा सुराधिपः तामपृच्छत् -अयि शुभे !किमेवं रोदिषि ?उच्यताम् इति। सा च “भो वासव !पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि। सः दीन इति जानन्नपि कृषकः तं बहुधा पीडयति। सः कृच्छ्रेण भारमुद्रुहति। इतरमिव धुरं वोढुं सः न शक्नोति। एतत् भवान् पश्यति न ? इति प्रत्यावोचत्।
“भद्रे! नूनम्। सहस्राधिकेषु पुत्रेषु सत्स्वपि तव अस्मिन्नेव एतादृशं वात्सल्यं कथम्”? इति इन्द्रेण पृष्टा सुरभिः प्रत्यवोचत्- दुर्बले सुतेः मातुः अभ्यधिका कृपा सहजैव इति। सुरभिवचनं श्रुत्वा भृशं विस्मितस्याखण्डलस्यापि हृदयमद्रवत्। सा च तामेवमसान्त्वयत् – गच्छ वत्से! सर्वं भद्रं जायेत्। ‘अचिरादेव चण्डवातेन् मेघरवैश्च सह प्रवर्षः समजायत। लोकानां पश्यताम् एव सर्वत्र जलोपप्लवः सञ्जातः। कृषकः हर्षातिरेकेण कर्षणविमुखः सन् वृषभौ नीत्वा गृहमगात्।
130. वृषभः किं ऊढ्वा क्षेत्रे अपतत्?
1. हलम्
2. वाहनम्
3. कृषकम्
4. शावकम्
Click To Show Answer
Answer -(1)