गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत-
आधुनिकजीवनशैल्यां प्रदूषणं प्राणिनां पुरत: अभिशापरुपेण समायातम् । स्वार्थान्धो मानव: अद्य पर्यावरणं नाशयति। जना: यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथा अपेयं जायते। मानवा: व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति शनै: शनै: धरा निर्वना जायमाना अस्ति। तस्मात् अवृष्टि: प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधाति। शुद्धवायुरपि वृक्षकर्तनात् सज्र्टापन्नो जायते। यन्त्रेभ्यो नि:सृतेन वायुना वातावरणं विषाक्तं रुजाकारकं च भवति। वृक्षाभावात् प्रदूषणकारणाच्च बहूनां पशुपक्षिणां जीवनमेव सज्र्टापन्नं दृश्यते। पादपा: अस्मभ्यम् न केवलं शुद्धवायुमेव यच्छन्ति अपितु ते अस्माकं कृते जीवने उपयोगाय पत्राणि, पुष्पाणि, फलानि, काष्ठानि औषधी: छायां च वितरन्ति। प्रकृति: समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधै: प्रकारै: सुखसाधनै: च तर्पयति। अस्माद् हेतो: अस्माकं कर्तव्यम् अस्ति यद् वयं वृक्षारोपणं तेषां संरक्षणम्, जलशुचिताकरणम्, ऊर्जाया: संरक्षणम्, उद्यान-तडागादीनाम् शुचितापूर्वकं पर्यावरणसंरक्षणार्थं प्रयत्नं कुर्याम् । अनेनैव अस्माकं सर्वेषां जीवनम्
अनामयं सुखावहञ्च भविष्यति।
आधुनिकजीवनशैल्यां प्रदूषणं प्राणिनां पुरत: अभिशापरुपेण समायातम् । स्वार्थान्धो मानव: अद्य पर्यावरणं नाशयति। जना: यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथा अपेयं जायते। मानवा: व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति शनै: शनै: धरा निर्वना जायमाना अस्ति। तस्मात् अवृष्टि: प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधाति। शुद्धवायुरपि वृक्षकर्तनात् सज्र्टापन्नो जायते। यन्त्रेभ्यो नि:सृतेन वायुना वातावरणं विषाक्तं रुजाकारकं च भवति। वृक्षाभावात् प्रदूषणकारणाच्च बहूनां पशुपक्षिणां जीवनमेव सज्र्टापन्नं दृश्यते। पादपा: अस्मभ्यम् न केवलं शुद्धवायुमेव यच्छन्ति अपितु ते अस्माकं कृते जीवने उपयोगाय पत्राणि, पुष्पाणि, फलानि, काष्ठानि औषधी: छायां च वितरन्ति। प्रकृति: समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधै: प्रकारै: सुखसाधनै: च तर्पयति। अस्माद् हेतो: अस्माकं कर्तव्यम् अस्ति यद् वयं वृक्षारोपणं तेषां संरक्षणम्, जलशुचिताकरणम्, ऊर्जाया: संरक्षणम्, उद्यान-तडागादीनाम् शुचितापूर्वकं पर्यावरणसंरक्षणार्थं प्रयत्नं कुर्याम् । अनेनैव अस्माकं सर्वेषां जीवनम्
अनामयं सुखावहञ्च भविष्यति।
129. प्रदूषणं प्राणिनां कृते किमस्ति ?
1. अभिशाप:
2. वरदानम्
3. भयकारकम्
4. मुक्तिदायकम्
Click To Show Answer
Answer -(1)
आधुनिक जीवन शैली में प्रदूषण प्राणियों के लिए अभिशाप रूप में समाहित है। अपने स्वार्थ में अन्धा मानव आज पर्यावरण का नाश कर रहा है।
आधुनिक जीवन शैली में प्रदूषण प्राणियों के लिए अभिशाप रूप में समाहित है। अपने स्वार्थ में अन्धा मानव आज पर्यावरण का नाश कर रहा है।