गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां (9-15) समीचीनानि उत्तराणि देयानि-
एकास्मिन् ग्रामे एक निर्धन: कृषक: वसति स्म। स स्वल्पभूखण्डस्य स्वाम्यासीत् । परन्तु तस्य प्रतिवेशी विस्तृतभूखण्डस्य स्वाम्यासीत् । अस्मात् कारणादेव प्रतिवेशी धनवान् आसीत् । स: स्वयं कृषिकार्यं नाकरोत्। तस्य क्षेत्रे श्रमिका: कार्य कुर्वन्ति स्म। प्रतिवेशिमनसि धनाढ्यताया: अहंकार: संजात:। स: प्रायश: निर्धन – कृषकस्यापमानं करोति स्म। अनेन प्रतिवेशिन: व्यवहारेण निर्धन: कृषक: दु:ख्यभवत् । एकदा खिन्नमनसा स्वक्षेत्रेष्वभ्रमत्। तेन एक: जन: स्वक्षेत्रे मूर्च्छितावस्थायां दृष्ट:। कृषकेण मूर्च्छितजनस्य जलबिन्दुभि: सेचनं कृतं। कृषकस्य तत्प्रयासेन मूर्च्छितजन: संज्ञा लब्धवान् ।
एकास्मिन् ग्रामे एक निर्धन: कृषक: वसति स्म। स स्वल्पभूखण्डस्य स्वाम्यासीत् । परन्तु तस्य प्रतिवेशी विस्तृतभूखण्डस्य स्वाम्यासीत् । अस्मात् कारणादेव प्रतिवेशी धनवान् आसीत् । स: स्वयं कृषिकार्यं नाकरोत्। तस्य क्षेत्रे श्रमिका: कार्य कुर्वन्ति स्म। प्रतिवेशिमनसि धनाढ्यताया: अहंकार: संजात:। स: प्रायश: निर्धन – कृषकस्यापमानं करोति स्म। अनेन प्रतिवेशिन: व्यवहारेण निर्धन: कृषक: दु:ख्यभवत् । एकदा खिन्नमनसा स्वक्षेत्रेष्वभ्रमत्। तेन एक: जन: स्वक्षेत्रे मूर्च्छितावस्थायां दृष्ट:। कृषकेण मूर्च्छितजनस्य जलबिन्दुभि: सेचनं कृतं। कृषकस्य तत्प्रयासेन मूर्च्छितजन: संज्ञा लब्धवान् ।
130. कृषक: कस्य व्यवहारेण दु:खी अभवत् ।
1. श्रमिकस्य
2. प्रतिवेशिन:
3. आगन्तुकजनस्य
4. मूर्च्छितस्य
Click To Show Answer
Answer – (2)
निर्धन कृषक प्रतिवेशी के व्यवहार से दु:खी हुआ। वह धनाढ्य होने के साथ अहज्ररी स्वभाव का था। वह प्राय: निर्धन कृषक का अपमान किया करता था।
निर्धन कृषक प्रतिवेशी के व्यवहार से दु:खी हुआ। वह धनाढ्य होने के साथ अहज्ररी स्वभाव का था। वह प्राय: निर्धन कृषक का अपमान किया करता था।