गद्यांश पढ़ने के लिए यहाँ क्लिक करें
अधोलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां (9-15) समीचीनानि उत्तराणि देयानि-
एकास्मिन् ग्रामे एक निर्धन: कृषक: वसति स्म। स स्वल्पभूखण्डस्य स्वाम्यासीत् । परन्तु तस्य प्रतिवेशी विस्तृतभूखण्डस्य स्वाम्यासीत् । अस्मात् कारणादेव प्रतिवेशी धनवान् आसीत् । स: स्वयं कृषिकार्यं नाकरोत्। तस्य क्षेत्रे श्रमिका: कार्य कुर्वन्ति स्म। प्रतिवेशिमनसि धनाढ्यताया: अहंकार: संजात:। स: प्रायश: निर्धन – कृषकस्यापमानं करोति स्म। अनेन प्रतिवेशिन: व्यवहारेण निर्धन: कृषक: दु:ख्यभवत् । एकदा खिन्नमनसा स्वक्षेत्रेष्वभ्रमत्। तेन एक: जन: स्वक्षेत्रे मूर्च्छितावस्थायां दृष्ट:। कृषकेण मूर्च्छितजनस्य जलबिन्दुभि: सेचनं कृतं। कृषकस्य तत्प्रयासेन मूर्च्छितजन: संज्ञा लब्धवान् ।
एकास्मिन् ग्रामे एक निर्धन: कृषक: वसति स्म। स स्वल्पभूखण्डस्य स्वाम्यासीत् । परन्तु तस्य प्रतिवेशी विस्तृतभूखण्डस्य स्वाम्यासीत् । अस्मात् कारणादेव प्रतिवेशी धनवान् आसीत् । स: स्वयं कृषिकार्यं नाकरोत्। तस्य क्षेत्रे श्रमिका: कार्य कुर्वन्ति स्म। प्रतिवेशिमनसि धनाढ्यताया: अहंकार: संजात:। स: प्रायश: निर्धन – कृषकस्यापमानं करोति स्म। अनेन प्रतिवेशिन: व्यवहारेण निर्धन: कृषक: दु:ख्यभवत् । एकदा खिन्नमनसा स्वक्षेत्रेष्वभ्रमत्। तेन एक: जन: स्वक्षेत्रे मूर्च्छितावस्थायां दृष्ट:। कृषकेण मूर्च्छितजनस्य जलबिन्दुभि: सेचनं कृतं। कृषकस्य तत्प्रयासेन मूर्च्छितजन: संज्ञा लब्धवान् ।
134. ‘अनेन’ इत्यास्मिन् पदे किं प्रातिपदिकम् ?
1. इदम्
2. अदस्
3. इयम्
4. अन
Click To Show Answer
Answer -(1)
अनेन इस पद में इदम् मूल प्रातिपदिक है। निकट वस्तु का बोध कराने के लिए इदम् (यह) का प्रयोग किया जाता है। तृतीया वि. एकवचन में अनेन रूप बनता है।
अनेन इस पद में इदम् मूल प्रातिपदिक है। निकट वस्तु का बोध कराने के लिए इदम् (यह) का प्रयोग किया जाता है। तृतीया वि. एकवचन में अनेन रूप बनता है।