गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां उत्तराणि उचितं विकल्पं चित्वा देयानि।
कस्मिंश्चिद् देशे कश्चिद् भूपतिः आसीत्। तस्य नाम मायादासः। अतिलुब्धः सः दरिद्रः इव जीवितं नयति स्म। एकदा कोऽपि मुनिः मायादासस्य प्रासादम् आगच्छत्। नृपतिः तं मुनि सत्कारेणातोषयत्। नृपतिना सत्कृतः सन्तुष्टः मुनि अवदत् – “नृपते ! स्वस्त्यस्तु ते। अभीष्टं वरं वरय इति। मुनिनैवं उक्तः सः भूपतिः लोभेन प्रेरितः अवदत्- “मया स्पृश्यमानाः पदार्थाः सौवर्णाः भवन्तु इति। “तथास्तु” इत्युक्त्वा मुनिः अन्तर्हित अभवत्।
मुनेः वरं लब्ध्वा गृहं प्रविष्टः मायादासः तत्र स्थितानि वस्तूनि अस्पृशत्। तेन स्पृष्टानि वस्तूनि सद्य एव सौवर्णानि जातानि। तद् दृष्ट्वा सः नितरामतुष्यत्। ततः तस्य महती पिपासा जाता। सः जलं पातुं उद्यतः अभवत्। तेन स्पृष्टं जलमपि सुवर्णपिण्डमभवत्। साधूक्तं न मृषा भवति।
तस्मिन् अवसरे राजकुमारी कुसुममञ्जरीमादाय तत्रागता। “पितः, अतीव सुन्दराणीमानि कुसुमानि” इति चावदत्। नृपतिः तां मञ्जरी करेणास्पृशत्। तेन स्पृष्टा मञ्जरी सुवर्णमयी जाता। तद् दृष्ट्वा कुमारी दुःखिता अभवत्। सुतां समाश्वासयितुं प्रवृत्तः सः मायादासः ताम् अङ्के उपवेशयति स्म। हन्त, कुमारी सुवर्णप्रतिमा सञ्जाता। तदा भाग्यात् स एव मुनिः नृपतेः पुरतः प्रत्यक्षः अभवत्। मायादासः तं प्रणम्य- “महर्षे, कृपया दत्तं वरं निवर्तयतु। इयं कुमारी मम जीवितम् इति न्यवेदयत्।
महर्षिः अवदत् – “मायादास, त्वया सुवर्णं महत्तमं गणितम्। वस्तुतः तत् तुच्छम्। उद्यानात् जलमानय। तेन जलेन सिक्तानि वस्तूनि पूर्वामवस्था स्वीकरिष्यन्ति।” इत्युक्त्वा मुनिः तत्रैवान्तर्हितः। मायादासः उद्यानात् जलमानयत्। सौवर्णानि वस्तूनि तेन जलेन सिक्तानि स्वां-स्वां प्रकृति प्राप्तानि। राजकुमार्यपि मन्दं हसन्ती पितुः मानसमतोषयत्।
अतिलोभो न कर्तव्यः, स तु दुःखस्य कारणम्।
कस्मिंश्चिद् देशे कश्चिद् भूपतिः आसीत्। तस्य नाम मायादासः। अतिलुब्धः सः दरिद्रः इव जीवितं नयति स्म। एकदा कोऽपि मुनिः मायादासस्य प्रासादम् आगच्छत्। नृपतिः तं मुनि सत्कारेणातोषयत्। नृपतिना सत्कृतः सन्तुष्टः मुनि अवदत् – “नृपते ! स्वस्त्यस्तु ते। अभीष्टं वरं वरय इति। मुनिनैवं उक्तः सः भूपतिः लोभेन प्रेरितः अवदत्- “मया स्पृश्यमानाः पदार्थाः सौवर्णाः भवन्तु इति। “तथास्तु” इत्युक्त्वा मुनिः अन्तर्हित अभवत्।
मुनेः वरं लब्ध्वा गृहं प्रविष्टः मायादासः तत्र स्थितानि वस्तूनि अस्पृशत्। तेन स्पृष्टानि वस्तूनि सद्य एव सौवर्णानि जातानि। तद् दृष्ट्वा सः नितरामतुष्यत्। ततः तस्य महती पिपासा जाता। सः जलं पातुं उद्यतः अभवत्। तेन स्पृष्टं जलमपि सुवर्णपिण्डमभवत्। साधूक्तं न मृषा भवति।
तस्मिन् अवसरे राजकुमारी कुसुममञ्जरीमादाय तत्रागता। “पितः, अतीव सुन्दराणीमानि कुसुमानि” इति चावदत्। नृपतिः तां मञ्जरी करेणास्पृशत्। तेन स्पृष्टा मञ्जरी सुवर्णमयी जाता। तद् दृष्ट्वा कुमारी दुःखिता अभवत्। सुतां समाश्वासयितुं प्रवृत्तः सः मायादासः ताम् अङ्के उपवेशयति स्म। हन्त, कुमारी सुवर्णप्रतिमा सञ्जाता। तदा भाग्यात् स एव मुनिः नृपतेः पुरतः प्रत्यक्षः अभवत्। मायादासः तं प्रणम्य- “महर्षे, कृपया दत्तं वरं निवर्तयतु। इयं कुमारी मम जीवितम् इति न्यवेदयत्।
महर्षिः अवदत् – “मायादास, त्वया सुवर्णं महत्तमं गणितम्। वस्तुतः तत् तुच्छम्। उद्यानात् जलमानय। तेन जलेन सिक्तानि वस्तूनि पूर्वामवस्था स्वीकरिष्यन्ति।” इत्युक्त्वा मुनिः तत्रैवान्तर्हितः। मायादासः उद्यानात् जलमानयत्। सौवर्णानि वस्तूनि तेन जलेन सिक्तानि स्वां-स्वां प्रकृति प्राप्तानि। राजकुमार्यपि मन्दं हसन्ती पितुः मानसमतोषयत्।
अतिलोभो न कर्तव्यः, स तु दुःखस्य कारणम्।
131. मुनिः मायादासस्य समक्ष पुनः कदा प्राकटयत् ?
1. यदा स पिपासाकुलः अभवत्।
2. यदा राजकुमारी सुवर्णमयी सञ्जाता।
3. यदा पुष्पमजञ्जरी सुवर्णमयी सञ्जाता।
4. यदा मायादासः शोकेन व्यलपत्।
Click To Show Answer
Answer – (2)