141. विद्यालयीयशिक्षायाम् ‘नीतिरूपे बहुभाषीयता’ (Multilingualism as a policy) इत्यस्य कोऽर्थः ?
1. सर्वे बालकाः मातृभाषायाम् गृहभाषायाम् विद्यालये अध्ययनं प्रारभन्ते। यदा ते प्रगतिं कुर्वन्ति तदा अन्यासाम् भाषाणां वृद्धिं कुर्वन्ति।
2. सर्वे बालकाः राज्यभाषामाध्यमेन आङ्ग्लभाषां हिन्दीभाषां च शिक्षन्ति।
3. सर्वे बालकाः आधार-अवस्थायां आङ्ग्लभाषां, राज्यभाषां, हिन्दीभाषां च शिक्षन्ति।
4. प्राथमिके स्तरे मातृभाषा शिक्षणमाध्यमं भवति, उच्च-प्राथमिके स्तरे आङ्ग्लभाषा शिक्षणमाध्यमं भवति।
Click To Show Answer
Answer -(1)