145. काचिद् अध्यापिका छात्राणां शिक्षणस्य निष्पादनस्य च भिन्न-भिन्नावसरेषु कानिचित् प्रकरणानि एकत्रितानि करोति। सा तानि मूल्याङ्कन-अभिलेखे लेखितुम् अङ्कितानि करोति। एषा मूल्याङ्नप्रक्रिया का कथ्यते ?
1. पत्राधान (Portfolio) मूल्याङ्कनम्।
2. समेकितम् (Summative) मूल्याङ्कनम्।
3. समग्र (Comprehensive) मूल्याङ्कनम्।
4. अनौपचारिक-मूल्याङ्कनम्।
Click To Show Answer
Answer -(1)