149. काचिद् अध्यापिका ‘Daffodils’ इति कवितां पाठनात् पूर्वं तृतीयकक्षायाः छात्रान् कथयति यत् ते पुष्पाणां ,तृणपादपानां विषये ये पार्थवर्तनी क्षेत्रे विद्यालयस्य मार्गे वा विद्यन्ते, परस्परं विचारविनिमयं कुर्युः। सा कं प्रयासं करोति ?
1. “छात्राः ‘डेफोडिल्स’ पुष्पाणि पार्श्ववर्तिनः क्षेत्रात् आनेष्यन्ति” इति आशां करोति।
2. पूर्ववर्तिज्ञानं कक्षा-पाठनेन, ज्ञानेन च योजयति।
3. विचारोत्तेजकं कार्यम्।
4. काव्यमाध्यमेन पुष्पाणां, परिदृश्यानां विषये भौगोलिकज्ञानार्थं पाठयति।
Click To Show Answer
Answer – (2)