गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा अष्टप्रश्नानां समुचितानि उत्तराणि उपयुक्तं विकल्प चित्वा देयानि –
एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानं अकुर्वन्। ततः ते तीर्त्वा पारं गताः। तदा तेषां नायकः अपृच्छत् – अपि सर्वे बालकाः नदीम् उत्तीर्णाः?
तदा कश्चिद् बालकः अगणयत् – एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति। सः स्वं न अगणयत्। अतः सः अवदत् नव एव सन्ति। दशमः न अस्ति। अपरः अपि बालकः पुनः अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्। अतः ते निश्चयं अकुर्वन् यत् दशमः नद्यां मग्नः। ते दुःखिताः तूष्णीम् अतिष्ठन्।
तदा कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् – बालकाः! युष्माकम् दुःखस्य कारणं किम् ? बालकानां नायकः अकथयत्- ‘वयं दश बालकाः स्नातुम् आगताः। इदानीं नव एव स्म एकः नद्यां मग्नः’ इति।
पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वम् बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत् – दशमः त्वम् असि इति। तत् श्रुत्वा प्रहृष्टाः भूत्वा सर्व गृहम् अगच्छन्।
एकदा दश बालकाः स्नानाय नदीम् अगच्छन्। ते नदीजले चिरं स्नानं अकुर्वन्। ततः ते तीर्त्वा पारं गताः। तदा तेषां नायकः अपृच्छत् – अपि सर्वे बालकाः नदीम् उत्तीर्णाः?
तदा कश्चिद् बालकः अगणयत् – एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति। सः स्वं न अगणयत्। अतः सः अवदत् नव एव सन्ति। दशमः न अस्ति। अपरः अपि बालकः पुनः अन्यान् बालकान् अगणयत्। तदा अपि नव एव आसन्। अतः ते निश्चयं अकुर्वन् यत् दशमः नद्यां मग्नः। ते दुःखिताः तूष्णीम् अतिष्ठन्।
तदा कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् – बालकाः! युष्माकम् दुःखस्य कारणं किम् ? बालकानां नायकः अकथयत्- ‘वयं दश बालकाः स्नातुम् आगताः। इदानीं नव एव स्म एकः नद्यां मग्नः’ इति।
पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वम् बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत् – दशमः त्वम् असि इति। तत् श्रुत्वा प्रहृष्टाः भूत्वा सर्व गृहम् अगच्छन्।
122. बालकस्य गणनायां नद्याः आगतानां बालकानां सङ्ख्या का आसीत्?
1. दश
2. नव
3. अष्टौ
4. सप्त
Click To Show Answer
Answer – (2)