141. प्रत्येकं भाषायाः शब्दश्रवणं शब्दावल्यां वृद्धिं करोति। सिद्धान्तोऽयं कथयति –
1. यान् शब्दान् छात्राः सर्वाधिकं शृण्वन्ति तान् ते शिक्षन्ते।
2. छात्राः स्वरुच्यानुरूपं शिक्षन्ते।
3. परस्परं सम्पर्कात्मकगतिविधिभिः बालकाः निष्क्रियगतिविधीनां तुलनायां अधिकं शिक्षन्ते।
4. सार्थकसंदर्भेषु बालकाः सर्वाधिकं शिक्षन्ते।
Click To Show Answer