गद्यांश पढ़ने के लिए यहाँ क्लिक करें
निम्नलिखितं गद्यांशं पठित्वा सप्तप्रश्नानां उचितं विकल्पं चित्वा उत्तराणि देयानि।
एकस्मिन् अरण्ये कश्चन् सिंह: प्रतिवसति स्म। एकदा स: सुप्त: आसीत् । तदा एक: मूषक: तस्य केसरान् अकृन्तत् । प्रबुद्ध सिंह: स्वकेसरान् छिन्नान् अपश्यत् । स: अचिन्तयत् – ‘‘अहो मम केसरा: कृन्ता:। नूनं मूषकस्य कार्यमेतत् । किं करवाणि? भवतु, एवं करिष्यामि। मार्जार: मूषकस्य शत्रु:, अत: कमपि मार्जारं पालयामि। स: मूषकं भक्षयिष्यति’’ इति।
स: सिंह: ग्राममगच्छत् । मार्गे कमपि मार्जरमपश्यत्। तस्य समीपं गत्वा सिंह: एवमवदत् -‘‘भो मित्र मार्जार, मम गृहे कश्चन् मूषक: प्रतिवसति। स: सुप्तस्य मम केसरान् कृन्तति, एतं निवारय। त्वं मया सह वस। अहं ते प्रभूतमाहारं दास्यामि इति। मार्जार: अकथयत् -‘‘यथा आदिशति भवान् अहं त्वया सह वत्स्यामि’’।
सिंह: मार्जारेण सह गुहामगच्छत्, तदा मार्जार:- ‘मित्र, अहम् क्षुधया पीडित: अस्मि। मध्यमाहारं प्रयच्छ’ इत्यकथयत्। सिंह: तस्मै मांसादिकमयच्छत् । एवं मार्जार: तत्र सुखमवसत्। मूषक: रात्रौ बिलाद् निरगच्छत्। मार्जार: तमपश्यत् । सद्य: तं गृहीत्वा सिंहमवदत् – ‘‘भो मृगराज, पश्य तव शत्रु: अयं गृहीत:। अलमिदानीं चिन्तया। आवां सुखेन वसाव:’’ इत्युक्त्वा खादति स्म।
सिंह: अचिन्तयत् – ‘इदानीमनेन मार्जारेण न मे प्रयोजनम्। अत: परमस्मै भोजनं न दास्यामि’ इति। तत: परं सिंह: मार्जारायाहारं नायच्छत् । एकदा क्षुधया पीडित: मार्जार: सिंहमकथयत् – ‘‘मित्र, भवान् स्ववचनं स्मरतु। मह्यमाहारं प्रयच्छतु’’ इति। सिंह:- ‘‘मूर्ख, त्वया न मे प्रयोजनम् । गच्छ यथेष्टम् । न किचिदपि स्मरामि’’। मार्जार: – ‘‘एवम् । अस्तु। कृतघ्न, महत्पापं करोषि यत्स्वयमेव कृतां प्रतिज्ञां विस्मरसि’’। तदाकण्र्य क्रुद्ध: सिंह: मार्जारं हन्तुमुद्यत:। भीत: मार्जार: वृक्षमारुह्य अवदत् –
विश्वासो नैव कत्र्तव्यो मधुरासु खलोक्तिषु।
126. निम्नलिखितेषु किं क्रियारूपं भिन्नलकारस्य विद्यते ?एकस्मिन् अरण्ये कश्चन् सिंह: प्रतिवसति स्म। एकदा स: सुप्त: आसीत् । तदा एक: मूषक: तस्य केसरान् अकृन्तत् । प्रबुद्ध सिंह: स्वकेसरान् छिन्नान् अपश्यत् । स: अचिन्तयत् – ‘‘अहो मम केसरा: कृन्ता:। नूनं मूषकस्य कार्यमेतत् । किं करवाणि? भवतु, एवं करिष्यामि। मार्जार: मूषकस्य शत्रु:, अत: कमपि मार्जारं पालयामि। स: मूषकं भक्षयिष्यति’’ इति।
स: सिंह: ग्राममगच्छत् । मार्गे कमपि मार्जरमपश्यत्। तस्य समीपं गत्वा सिंह: एवमवदत् -‘‘भो मित्र मार्जार, मम गृहे कश्चन् मूषक: प्रतिवसति। स: सुप्तस्य मम केसरान् कृन्तति, एतं निवारय। त्वं मया सह वस। अहं ते प्रभूतमाहारं दास्यामि इति। मार्जार: अकथयत् -‘‘यथा आदिशति भवान् अहं त्वया सह वत्स्यामि’’।
सिंह: मार्जारेण सह गुहामगच्छत्, तदा मार्जार:- ‘मित्र, अहम् क्षुधया पीडित: अस्मि। मध्यमाहारं प्रयच्छ’ इत्यकथयत्। सिंह: तस्मै मांसादिकमयच्छत् । एवं मार्जार: तत्र सुखमवसत्। मूषक: रात्रौ बिलाद् निरगच्छत्। मार्जार: तमपश्यत् । सद्य: तं गृहीत्वा सिंहमवदत् – ‘‘भो मृगराज, पश्य तव शत्रु: अयं गृहीत:। अलमिदानीं चिन्तया। आवां सुखेन वसाव:’’ इत्युक्त्वा खादति स्म।
सिंह: अचिन्तयत् – ‘इदानीमनेन मार्जारेण न मे प्रयोजनम्। अत: परमस्मै भोजनं न दास्यामि’ इति। तत: परं सिंह: मार्जारायाहारं नायच्छत् । एकदा क्षुधया पीडित: मार्जार: सिंहमकथयत् – ‘‘मित्र, भवान् स्ववचनं स्मरतु। मह्यमाहारं प्रयच्छतु’’ इति। सिंह:- ‘‘मूर्ख, त्वया न मे प्रयोजनम् । गच्छ यथेष्टम् । न किचिदपि स्मरामि’’। मार्जार: – ‘‘एवम् । अस्तु। कृतघ्न, महत्पापं करोषि यत्स्वयमेव कृतां प्रतिज्ञां विस्मरसि’’। तदाकण्र्य क्रुद्ध: सिंह: मार्जारं हन्तुमुद्यत:। भीत: मार्जार: वृक्षमारुह्य अवदत् –
विश्वासो नैव कत्र्तव्यो मधुरासु खलोक्तिषु।
1. करिष्यामि
2. वत्स्यामि
3. दास्यामि
4. आदिशति
Click To Show Answer
Answer – (4)
करिष्यामि, वत्स्यामि और दास्यामि संदर्भित है जो कि करिष्यामि (कृ-करना) लृट् लकार (भविष्यकाल) उत्तम पुरुष एकवचन, वत्स्यामि (वस्-रहना) लृट् लकार (भविष्यकाल) उत्तमपुरुष एकवचन तथा दास्यामि (दा-देना) लृट् लकार (भविष्यकाल) उत्तम पुरुष एकवचन में है।
करिष्यामि, वत्स्यामि और दास्यामि संदर्भित है जो कि करिष्यामि (कृ-करना) लृट् लकार (भविष्यकाल) उत्तम पुरुष एकवचन, वत्स्यामि (वस्-रहना) लृट् लकार (भविष्यकाल) उत्तमपुरुष एकवचन तथा दास्यामि (दा-देना) लृट् लकार (भविष्यकाल) उत्तम पुरुष एकवचन में है।